Noun Tables‎ > ‎

bhagavat - ant/vant/mant – neuter (23)

 

Sing.

Dual

Plur.

Nom.

Acc.

Inst.

Dat.

Abl.

Gen.

Loc.

Voc.

bhagavat

bhagavat

bhagavatā

bhagavate

bhagavataḥ

bhagavataḥ

bhagavati

bhagavat

bhagavatī

bhagavatī

bhagavadbhyām

bhagavadbhyām

bhagavadbhyām

bhagavatoḥ

bhagavatoḥ

bhagavatī

bhagavanti

bhagavanti

bhagavadbhiḥ

bhagavadbhyaḥ

bhagavadbhyaḥ

bhagavatām

bhagavatsu

bhagavanti


Note: feminine bhagavatī is declined like nadī